Original

भ्रातृभ्यां पशुलुब्धाभ्यामुत्सृष्टः स महातपाः ।उदपाने महाराज निर्जले पांसुसंवृते ॥ २८ ॥

Segmented

भ्रातृभ्याम् पशु-लुब्धाभ्याम् उत्सृष्टः स महा-तपाः उदपाने महा-राज निर्जले पांसु-संवृते

Analysis

Word Lemma Parse
भ्रातृभ्याम् भ्रातृ pos=n,g=m,c=3,n=d
पशु पशु pos=n,comp=y
लुब्धाभ्याम् लुभ् pos=va,g=m,c=3,n=d,f=part
उत्सृष्टः उत्सृज् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s
उदपाने उदपान pos=n,g=n,c=7,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
निर्जले निर्जल pos=a,g=n,c=7,n=s
पांसु पांसु pos=n,comp=y
संवृते संवृ pos=va,g=n,c=7,n=s,f=part