Original

तं ज्ञात्वा पतितं कूपे भ्रातरावेकतद्वितौ ।वृकत्रासाच्च लोभाच्च समुत्सृज्य प्रजग्मतुः ॥ २७ ॥

Segmented

तम् ज्ञात्वा पतितम् कूपे भ्रातरौ एकत-द्वितौ वृक-त्रासात् च लोभात् च समुत्सृज्य प्रजग्मतुः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
ज्ञात्वा ज्ञा pos=vi
पतितम् पत् pos=va,g=m,c=2,n=s,f=part
कूपे कूप pos=n,g=m,c=7,n=s
भ्रातरौ भ्रातृ pos=n,g=m,c=1,n=d
एकत एकत pos=n,comp=y
द्वितौ द्वित pos=n,g=m,c=1,n=d
वृक वृक pos=n,comp=y
त्रासात् त्रास pos=n,g=m,c=5,n=s
pos=i
लोभात् लोभ pos=n,g=m,c=5,n=s
pos=i
समुत्सृज्य समुत्सृज् pos=vi
प्रजग्मतुः प्रगम् pos=v,p=3,n=d,l=lit