Original

त्रितस्ततो महाभागः कूपस्थो मुनिसत्तमः ।आर्तनादं ततश्चक्रे तौ तु शुश्रुवतुर्मुनी ॥ २६ ॥

Segmented

त्रितः ततस् महाभागः कूप-स्थः मुनि-सत्तमः आर्त-नादम् ततस् चक्रे तौ तु शुश्रुवतुः मुनी

Analysis

Word Lemma Parse
त्रितः त्रित pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
महाभागः महाभाग pos=a,g=m,c=1,n=s
कूप कूप pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
मुनि मुनि pos=n,comp=y
सत्तमः सत्तम pos=a,g=m,c=1,n=s
आर्त आर्त pos=a,comp=y
नादम् नाद pos=n,g=m,c=2,n=s
ततस् ततस् pos=i
चक्रे कृ pos=v,p=3,n=s,l=lit
तौ तद् pos=n,g=m,c=1,n=d
तु तु pos=i
शुश्रुवतुः श्रु pos=v,p=3,n=d,l=lit
मुनी मुनि pos=n,g=m,c=1,n=d