Original

अथ त्रितो वृकं दृष्ट्वा पथि तिष्ठन्तमग्रतः ।तद्भयादपसर्पन्वै तस्मिन्कूपे पपात ह ।अगाधे सुमहाघोरे सर्वभूतभयंकरे ॥ २५ ॥

Segmented

अथ त्रितो वृकम् दृष्ट्वा पथि तिष्ठन्तम् अग्रतः तद्-भयात् अपसर्पन् वै तस्मिन् कूपे पपात ह अगाधे सु महा-घोरे सर्व-भूत-भयंकरे

Analysis

Word Lemma Parse
अथ अथ pos=i
त्रितो त्रित pos=n,g=m,c=1,n=s
वृकम् वृक pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
पथि पथिन् pos=n,g=,c=7,n=s
तिष्ठन्तम् स्था pos=va,g=m,c=2,n=s,f=part
अग्रतः अग्रतस् pos=i
तद् तद् pos=n,comp=y
भयात् भय pos=n,g=n,c=5,n=s
अपसर्पन् अपसृप् pos=va,g=m,c=1,n=s,f=part
वै वै pos=i
तस्मिन् तद् pos=n,g=m,c=7,n=s
कूपे कूप pos=n,g=m,c=7,n=s
पपात पत् pos=v,p=3,n=s,l=lit
pos=i
अगाधे अगाध pos=a,g=m,c=7,n=s
सु सु pos=i
महा महत् pos=a,comp=y
घोरे घोर pos=a,g=m,c=7,n=s
सर्व सर्व pos=n,comp=y
भूत भूत pos=n,comp=y
भयंकरे भयंकर pos=a,g=m,c=7,n=s