Original

तेषामागच्छतां रात्रौ पथिस्थाने वृकोऽभवत् ।तथा कूपोऽविदूरेऽभूत्सरस्वत्यास्तटे महान् ॥ २४ ॥

Segmented

तेषाम् आगच्छताम् रात्रौ पथिस्थाने वृको ऽभवत् तथा कूपो ऽविदूरे ऽभूत् सरस्वत्याः तटे महान्

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
आगच्छताम् आगम् pos=va,g=m,c=6,n=p,f=part
रात्रौ रात्रि pos=n,g=f,c=7,n=s
पथिस्थाने पथिस्थान pos=n,g=n,c=7,n=s
वृको वृक pos=n,g=m,c=1,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan
तथा तथा pos=i
कूपो कूप pos=n,g=m,c=1,n=s
ऽविदूरे अविदूर pos=n,g=n,c=7,n=s
ऽभूत् भू pos=v,p=3,n=s,l=lun
सरस्वत्याः सरस्वती pos=n,g=f,c=6,n=s
तटे तट pos=n,g=n,c=7,n=s
महान् महत् pos=a,g=m,c=1,n=s