Original

तदावां सहितौ भूत्वा गाः प्रकाल्य व्रजावहे ।त्रितोऽपि गच्छतां काममावाभ्यां वै विनाकृतः ॥ २३ ॥

Segmented

तद् आवाम् सहितौ भूत्वा गाः प्रकाल्य व्रजावहे त्रितो ऽपि गच्छताम् कामम् आवाभ्याम् वै विनाकृतः

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
आवाम् मद् pos=n,g=,c=1,n=d
सहितौ सहित pos=a,g=m,c=1,n=d
भूत्वा भू pos=vi
गाः गो pos=n,g=,c=2,n=p
प्रकाल्य प्रकालय् pos=vi
व्रजावहे व्रज् pos=v,p=1,n=d,l=lat
त्रितो त्रित pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
गच्छताम् गम् pos=v,p=3,n=s,l=lot
कामम् कामम् pos=i
आवाभ्याम् मद् pos=n,g=,c=3,n=d
वै वै pos=i
विनाकृतः विनाकृत pos=a,g=m,c=1,n=s