Original

तावन्योन्यं समाभाष्य एकतश्च द्वितश्च ह ।यदूचतुर्मिथः पापौ तन्निबोध जनेश्वर ॥ २१ ॥

Segmented

तौ अन्योन्यम् समाभाष्य एकतः च द्वितः च ह यद् ऊचतुः मिथः पापौ तत् निबोध जनेश्वर

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=1,n=d
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
समाभाष्य समाभाष् pos=vi
एकतः एकत pos=n,g=m,c=1,n=s
pos=i
द्वितः द्वित pos=n,g=m,c=1,n=s
pos=i
pos=i
यद् यद् pos=n,g=n,c=2,n=s
ऊचतुः वच् pos=v,p=3,n=d,l=lit
मिथः मिथस् pos=i
पापौ पाप pos=a,g=m,c=1,n=d
तत् तद् pos=n,g=n,c=2,n=s
निबोध निबुध् pos=v,p=2,n=s,l=lot
जनेश्वर जनेश्वर pos=n,g=m,c=8,n=s