Original

तयोश्चिन्ता समभवद्दृष्ट्वा पशुगणं महत् ।कथं न स्युरिमा गाव आवाभ्यां वै विना त्रितम् ॥ २० ॥

Segmented

तयोः चिन्ता समभवद् दृष्ट्वा पशु-गणम् महत् कथम् न स्युः इमा गाव आवाभ्याम् वै विना त्रितम्

Analysis

Word Lemma Parse
तयोः तद् pos=n,g=m,c=6,n=d
चिन्ता चिन्ता pos=n,g=f,c=1,n=s
समभवद् सम्भू pos=v,p=3,n=s,l=lan
दृष्ट्वा दृश् pos=vi
पशु पशु pos=n,comp=y
गणम् गण pos=n,g=m,c=2,n=s
महत् महत् pos=a,g=n,c=2,n=s
कथम् कथम् pos=i
pos=i
स्युः अस् pos=v,p=3,n=p,l=vidhilin
इमा इदम् pos=n,g=f,c=1,n=p
गाव गो pos=n,g=,c=1,n=p
आवाभ्याम् मद् pos=n,g=,c=4,n=d
वै वै pos=i
विना विना pos=i
त्रितम् त्रित pos=n,g=m,c=2,n=s