Original

तत्र दत्त्वा बहु द्रव्यं पूजयित्वा तथा द्विजान् ।उपस्पृश्य च तत्रैव प्रहृष्टो मुसलायुधः ॥ २ ॥

Segmented

तत्र दत्त्वा बहु द्रव्यम् पूजयित्वा तथा द्विजान् उपस्पृश्य च तत्र एव प्रहृष्टो मुसलायुधः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
दत्त्वा दा pos=vi
बहु बहु pos=a,g=n,c=2,n=s
द्रव्यम् द्रव्य pos=n,g=n,c=2,n=s
पूजयित्वा पूजय् pos=vi
तथा तथा pos=i
द्विजान् द्विज pos=n,g=m,c=2,n=p
उपस्पृश्य उपस्पृश् pos=vi
pos=i
तत्र तत्र pos=i
एव एव pos=i
प्रहृष्टो प्रहृष् pos=va,g=m,c=1,n=s,f=part
मुसलायुधः मुसलायुध pos=n,g=m,c=1,n=s