Original

त्रितस्तेषां महाराज पुरस्ताद्याति हृष्टवत् ।एकतश्च द्वितश्चैव पृष्ठतः कालयन्पशून् ॥ १९ ॥

Segmented

त्रितः तेषाम् महा-राज पुरस्ताद् याति हृष्ट-वत् एकतः च द्वितः च एव पृष्ठतः कालयन् पशून्

Analysis

Word Lemma Parse
त्रितः त्रित pos=n,g=m,c=1,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
पुरस्ताद् पुरस्तात् pos=i
याति या pos=v,p=3,n=s,l=lat
हृष्ट हृष् pos=va,comp=y,f=part
वत् वत् pos=i
एकतः एकत pos=n,g=m,c=1,n=s
pos=i
द्वितः द्वित pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
पृष्ठतः पृष्ठतस् pos=i
कालयन् कालय् pos=va,g=m,c=1,n=s,f=part
पशून् पशु pos=n,g=m,c=2,n=p