Original

याज्येन कर्मणा तेन प्रतिगृह्य विधानतः ।प्राचीं दिशं महात्मान आजग्मुस्ते महर्षयः ॥ १८ ॥

Segmented

याज्येन कर्मणा तेन प्रतिगृह्य विधानतः प्राचीम् दिशम् महात्मान आजग्मुः ते महा-ऋषयः

Analysis

Word Lemma Parse
याज्येन याज्य pos=a,g=n,c=3,n=s
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
तेन तद् pos=n,g=n,c=3,n=s
प्रतिगृह्य प्रतिग्रह् pos=vi
विधानतः विधान pos=n,g=n,c=5,n=s
प्राचीम् प्राञ्च् pos=a,g=f,c=2,n=s
दिशम् दिश् pos=n,g=f,c=2,n=s
महात्मान महात्मन् pos=a,g=m,c=1,n=p
आजग्मुः आगम् pos=v,p=3,n=p,l=lit
ते तद् pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
ऋषयः ऋषि pos=n,g=m,c=1,n=p