Original

सोमं पास्यामहे हृष्टाः प्राप्य यज्ञं महाफलम् ।चक्रुश्चैव महाराज भ्रातरस्त्रय एव ह ॥ १६ ॥

Segmented

सोमम् पास्यामहे हृष्टाः प्राप्य यज्ञम् महा-फलम् चक्रुः च एव महा-राज भ्रातरः त्रयः एव ह

Analysis

Word Lemma Parse
सोमम् सोम pos=n,g=m,c=2,n=s
पास्यामहे पा pos=v,p=1,n=p,l=lrt
हृष्टाः हृष् pos=va,g=m,c=1,n=p,f=part
प्राप्य प्राप् pos=vi
यज्ञम् यज्ञ pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
फलम् फल pos=n,g=m,c=2,n=s
चक्रुः कृ pos=v,p=3,n=p,l=lit
pos=i
एव एव pos=i
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
भ्रातरः भ्रातृ pos=n,g=m,c=1,n=p
त्रयः त्रि pos=n,g=m,c=1,n=p
एव एव pos=i
pos=i