Original

कदाचिद्धि ततो राजन्भ्रातरावेकतद्वितौ ।यज्ञार्थं चक्रतुश्चित्तं धनार्थं च विशेषतः ॥ १४ ॥

Segmented

कदाचिद् हि ततो राजन् भ्रातरौ एकत-द्वितौ यज्ञ-अर्थम् चक्रतुः चित्तम् धन-अर्थम् च विशेषतः

Analysis

Word Lemma Parse
कदाचिद् कदाचिद् pos=i
हि हि pos=i
ततो ततस् pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
भ्रातरौ भ्रातृ pos=n,g=m,c=1,n=d
एकत एकत pos=n,comp=y
द्वितौ द्वित pos=n,g=m,c=1,n=d
यज्ञ यज्ञ pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
चक्रतुः कृ pos=v,p=3,n=d,l=lit
चित्तम् चित्त pos=n,g=n,c=2,n=s
धन धन pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
pos=i
विशेषतः विशेषतः pos=i