Original

तेषां तु कर्मणा राजंस्तथैवाध्ययनेन च ।त्रितः स श्रेष्ठतां प्राप यथैवास्य पिता तथा ॥ १२ ॥

Segmented

तेषाम् तु कर्मणा राजन् तथा एव अध्ययनेन च त्रितः स श्रेष्ठ-ताम् प्राप यथा एव अस्य पिता तथा

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
तु तु pos=i
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
तथा तथा pos=i
एव एव pos=i
अध्ययनेन अध्ययन pos=n,g=n,c=3,n=s
pos=i
त्रितः त्रित pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
श्रेष्ठ श्रेष्ठ pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
प्राप प्राप् pos=v,p=3,n=s,l=lit
यथा यथा pos=i
एव एव pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
पिता पितृ pos=n,g=m,c=1,n=s
तथा तथा pos=i