Original

राजानस्तस्य ये पूर्वे याज्या ह्यासन्महात्मनः ।ते सर्वे स्वर्गते तस्मिंस्तस्य पुत्रानपूजयन् ॥ ११ ॥

Segmented

राजानः तस्य ये पूर्वे याज्या हि आसन् महात्मनः ते सर्वे स्वः गते तस्मिन् तस्य पुत्रान् अपूजयन्

Analysis

Word Lemma Parse
राजानः राजन् pos=n,g=m,c=1,n=p
तस्य तद् pos=n,g=m,c=6,n=s
ये यद् pos=n,g=m,c=1,n=p
पूर्वे पूर्व pos=n,g=m,c=1,n=p
याज्या याज्य pos=n,g=m,c=1,n=p
हि हि pos=i
आसन् अस् pos=v,p=3,n=p,l=lan
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
ते तद् pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
स्वः स्वर् pos=i
गते गम् pos=va,g=m,c=7,n=s,f=part
तस्मिन् तद् pos=n,g=m,c=7,n=s
तस्य तद् pos=n,g=m,c=6,n=s
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
अपूजयन् पूजय् pos=v,p=3,n=p,l=lan