Original

स तु दीर्घेण कालेन तेषां प्रीतिमवाप्य च ।जगाम भगवान्स्थानमनुरूपमिवात्मनः ॥ १० ॥

Segmented

स तु दीर्घेण कालेन तेषाम् प्रीतिम् अवाप्य च जगाम भगवान् स्थानम् अनुरूपम् इव आत्मनः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
दीर्घेण दीर्घ pos=a,g=m,c=3,n=s
कालेन काल pos=n,g=m,c=3,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
प्रीतिम् प्रीति pos=n,g=f,c=2,n=s
अवाप्य अवाप् pos=vi
pos=i
जगाम गम् pos=v,p=3,n=s,l=lit
भगवान् भगवत् pos=a,g=m,c=1,n=s
स्थानम् स्थान pos=n,g=n,c=2,n=s
अनुरूपम् अनुरूप pos=a,g=n,c=2,n=s
इव इव pos=i
आत्मनः आत्मन् pos=n,g=m,c=6,n=s