Original

वैशंपायन उवाच ।तस्मान्नदीगतं चापि उदपानं यशस्विनः ।त्रितस्य च महाराज जगामाथ हलायुधः ॥ १ ॥

Segmented

वैशंपायन उवाच तस्मात् नदी-गतम् च अपि उदपानम् यशस्विनः त्रितस्य च महा-राज जगाम अथ हलायुधः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तस्मात् तस्मात् pos=i
नदी नदी pos=n,comp=y
गतम् गम् pos=va,g=n,c=2,n=s,f=part
pos=i
अपि अपि pos=i
उदपानम् उदपान pos=n,g=n,c=2,n=s
यशस्विनः यशस्विन् pos=a,g=m,c=6,n=s
त्रितस्य त्रित pos=n,g=m,c=6,n=s
pos=i
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
अथ अथ pos=i
हलायुधः हलायुध pos=n,g=m,c=1,n=s