Original

सलिलान्तर्गतो राजा धुन्वन्हस्तौ पुनः पुनः ।मनश्चकार युद्धाय राजानं चाभ्यभाषत ॥ ८ ॥

Segmented

सलिल-अन्तर्गतः राजा धुन्वन् हस्तौ पुनः पुनः मनः चकार युद्धाय राजानम् च अभ्यभाषत

Analysis

Word Lemma Parse
सलिल सलिल pos=n,comp=y
अन्तर्गतः अन्तर्गम् pos=va,g=m,c=1,n=s,f=part
राजा राजन् pos=n,g=m,c=1,n=s
धुन्वन् धू pos=va,g=m,c=1,n=s,f=part
हस्तौ हस्त pos=n,g=m,c=2,n=d
पुनः पुनर् pos=i
पुनः पुनर् pos=i
मनः मनस् pos=n,g=n,c=2,n=s
चकार कृ pos=v,p=3,n=s,l=lit
युद्धाय युद्ध pos=n,g=n,c=4,n=s
राजानम् राजन् pos=n,g=m,c=2,n=s
pos=i
अभ्यभाषत अभिभाष् pos=v,p=3,n=s,l=lan