Original

श्रुत्वा स कटुका वाचो विषमस्थो जनाधिपः ।दीर्घमुष्णं च निःश्वस्य सलिलस्थः पुनः पुनः ॥ ७ ॥

Segmented

श्रुत्वा स कटुका वाचो विषम-स्थः जनाधिपः दीर्घम् उष्णम् च निःश्वस्य सलिल-स्थः पुनः पुनः

Analysis

Word Lemma Parse
श्रुत्वा श्रु pos=vi
pos=i
कटुका कटुक pos=a,g=f,c=2,n=p
वाचो वाच् pos=n,g=f,c=2,n=p
विषम विषम pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
जनाधिपः जनाधिप pos=n,g=m,c=1,n=s
दीर्घम् दीर्घ pos=a,g=n,c=2,n=s
उष्णम् उष्ण pos=a,g=n,c=2,n=s
pos=i
निःश्वस्य निःश्वस् pos=vi
सलिल सलिल pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
पुनः पुनर् pos=i
पुनः पुनर् pos=i