Original

गदायुद्धे न मे कश्चित्सदृशोऽस्तीति चिन्तय ।गदया वो हनिष्यामि सर्वानेव समागतान् ।गृह्णातु स गदां यो वै युध्यतेऽद्य मया सह ॥ ६० ॥

Segmented

गदा-युद्धे न मे कश्चित् सदृशो अस्ति इति चिन्तय गदया वो हनिष्यामि सर्वान् एव समागतान् गृह्णातु स गदाम् यो वै युध्यते ऽद्य मया सह

Analysis

Word Lemma Parse
गदा गदा pos=n,comp=y
युद्धे युद्ध pos=n,g=n,c=7,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
कश्चित् कश्चित् pos=n,g=m,c=1,n=s
सदृशो सदृश pos=a,g=m,c=1,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
इति इति pos=i
चिन्तय चिन्तय् pos=v,p=2,n=s,l=lot
गदया गदा pos=n,g=f,c=3,n=s
वो त्वद् pos=n,g=,c=2,n=p
हनिष्यामि हन् pos=v,p=1,n=s,l=lrt
सर्वान् सर्व pos=n,g=m,c=2,n=p
एव एव pos=i
समागतान् समागम् pos=va,g=m,c=2,n=p,f=part
गृह्णातु ग्रह् pos=v,p=3,n=s,l=lot
तद् pos=n,g=m,c=1,n=s
गदाम् गदा pos=n,g=f,c=2,n=s
यो यद् pos=n,g=m,c=1,n=s
वै वै pos=i
युध्यते युध् pos=v,p=3,n=s,l=lat
ऽद्य अद्य pos=i
मया मद् pos=n,g=,c=3,n=s
सह सह pos=i