Original

संजय उवाच ।तर्ज्यमानस्तदा राजन्नुदकस्थस्तवात्मजः ।युधिष्ठिरेण राजेन्द्र भ्रातृभिः सहितेन ह ॥ ६ ॥

Segmented

संजय उवाच तर्ज् तदा राजन्न् उदक-स्थः ते आत्मजः युधिष्ठिरेण राज-इन्द्र भ्रातृभिः सहितेन ह

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तर्ज् तर्ज् pos=va,g=m,c=1,n=s,f=part
तदा तदा pos=i
राजन्न् राजन् pos=n,g=m,c=8,n=s
उदक उदक pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
आत्मजः आत्मज pos=n,g=m,c=1,n=s
युधिष्ठिरेण युधिष्ठिर pos=n,g=m,c=3,n=s
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
भ्रातृभिः भ्रातृ pos=n,g=m,c=3,n=p
सहितेन सहित pos=a,g=m,c=3,n=s
pos=i