Original

अथ वा फल्गुनेनाद्य त्वया वा भरतर्षभ ।योत्स्येऽहं संगरं प्राप्य विजेष्ये च रणाजिरे ॥ ५८ ॥

Segmented

अथ वा फल्गुनेन अद्य त्वया वा भरत-ऋषभ योत्स्ये ऽहम् संगरम् प्राप्य विजेष्ये च रण-अजिरे

Analysis

Word Lemma Parse
अथ अथ pos=i
वा वा pos=i
फल्गुनेन फल्गुन pos=n,g=m,c=3,n=s
अद्य अद्य pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
वा वा pos=i
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
योत्स्ये युध् pos=v,p=1,n=s,l=lrt
ऽहम् मद् pos=n,g=,c=1,n=s
संगरम् संगर pos=n,g=m,c=2,n=s
प्राप्य प्राप् pos=vi
विजेष्ये विजि pos=v,p=1,n=s,l=lrt
pos=i
रण रण pos=n,comp=y
अजिरे अजिर pos=n,g=n,c=7,n=s