Original

भ्रातॄणां भवतामेको युध्यतां गदया मया ।सहदेवेन वा योत्स्ये भीमेन नकुलेन वा ॥ ५७ ॥

Segmented

भ्रातॄणाम् भवताम् एको युध्यताम् गदया मया सहदेवेन वा योत्स्ये भीमेन नकुलेन वा

Analysis

Word Lemma Parse
भ्रातॄणाम् भ्रातृ pos=n,g=m,c=6,n=p
भवताम् भवत् pos=a,g=m,c=6,n=p
एको एक pos=n,g=m,c=1,n=s
युध्यताम् युध् pos=v,p=3,n=s,l=lot
गदया गदा pos=n,g=f,c=3,n=s
मया मद् pos=n,g=,c=3,n=s
सहदेवेन सहदेव pos=n,g=m,c=3,n=s
वा वा pos=i
योत्स्ये युध् pos=v,p=1,n=s,l=lrt
भीमेन भीम pos=n,g=m,c=3,n=s
नकुलेन नकुल pos=n,g=m,c=3,n=s
वा वा pos=i