Original

संनद्धः स गदी राजन्सज्जः संग्राममूर्धनि ।अब्रवीत्पाण्डवान्सर्वान्पुत्रो दुर्योधनस्तव ॥ ५६ ॥

Segmented

संनद्धः स गदी राजन् सज्जः संग्राम-मूर्ध्नि अब्रवीत् पाण्डवान् सर्वान् पुत्रो दुर्योधनः ते

Analysis

Word Lemma Parse
संनद्धः संनह् pos=va,g=m,c=1,n=s,f=part
pos=i
गदी गदिन् pos=a,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
सज्जः सज्ज pos=a,g=m,c=1,n=s
संग्राम संग्राम pos=n,comp=y
मूर्ध्नि मूर्धन् pos=n,g=m,c=7,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
पुत्रो पुत्र pos=n,g=m,c=1,n=s
दुर्योधनः दुर्योधन pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s