Original

सोऽवबद्धशिरस्त्राणः शुभकाञ्चनवर्मभृत् ।रराज राजन्पुत्रस्ते काञ्चनः शैलराडिव ॥ ५५ ॥

Segmented

सो अवबन्ध्-शिरस्त्राणः शुभ-काञ्चन-वर्म-भृत् रराज राजन् पुत्रः ते काञ्चनः शैलराड् इव

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
अवबन्ध् अवबन्ध् pos=va,comp=y,f=part
शिरस्त्राणः शिरस्त्राण pos=n,g=m,c=1,n=s
शुभ शुभ pos=a,comp=y
काञ्चन काञ्चन pos=a,comp=y
वर्म वर्मन् pos=n,comp=y
भृत् भृत् pos=a,g=m,c=1,n=s
रराज राज् pos=v,p=3,n=s,l=lit
राजन् राजन् pos=n,g=m,c=8,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
काञ्चनः काञ्चन pos=a,g=m,c=1,n=s
शैलराड् शैलराज् pos=n,g=m,c=1,n=s
इव इव pos=i