Original

संजय उवाच ।ततस्तव सुतो राजन्वर्म जग्राह काञ्चनम् ।विचित्रं च शिरस्त्राणं जाम्बूनदपरिष्कृतम् ॥ ५४ ॥

Segmented

संजय उवाच ततस् ते सुतो राजन् वर्म जग्राह काञ्चनम् विचित्रम् च शिरस्त्राणम् जाम्बूनद-परिष्कृतम्

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततस् ततस् pos=i
ते त्वद् pos=n,g=,c=6,n=s
सुतो सुत pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
वर्म वर्मन् pos=n,g=n,c=2,n=s
जग्राह ग्रह् pos=v,p=3,n=s,l=lit
काञ्चनम् काञ्चन pos=a,g=n,c=2,n=s
विचित्रम् विचित्र pos=a,g=n,c=2,n=s
pos=i
शिरस्त्राणम् शिरस्त्राण pos=n,g=n,c=2,n=s
जाम्बूनद जाम्बूनद pos=n,comp=y
परिष्कृतम् परिष्कृ pos=va,g=n,c=2,n=s,f=part