Original

पञ्चानां पाण्डवेयानां येन योद्धुमिहेच्छसि ।तं हत्वा वै भवान्राजा हतो वा स्वर्गमाप्नुहि ।ऋते च जीविताद्वीर युद्धे किं कुर्म ते प्रियम् ॥ ५३ ॥

Segmented

पञ्चानाम् पाण्डवेयानाम् येन योद्धुम् इह इच्छसि तम् हत्वा वै भवान् राजा हतो वा स्वर्गम् आप्नुहि ऋते च जीविताद् वीर युद्धे किम् कुर्म ते प्रियम्

Analysis

Word Lemma Parse
पञ्चानाम् पञ्चन् pos=n,g=m,c=6,n=p
पाण्डवेयानाम् पाण्डवेय pos=n,g=m,c=6,n=p
येन यद् pos=n,g=m,c=3,n=s
योद्धुम् युध् pos=vi
इह इह pos=i
इच्छसि इष् pos=v,p=2,n=s,l=lat
तम् तद् pos=n,g=m,c=2,n=s
हत्वा हन् pos=vi
वै वै pos=i
भवान् भवत् pos=a,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
हतो हन् pos=va,g=m,c=1,n=s,f=part
वा वा pos=i
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
आप्नुहि आप् pos=v,p=2,n=s,l=lot
ऋते ऋते pos=i
pos=i
जीविताद् जीवित pos=n,g=n,c=5,n=s
वीर वीर pos=n,g=m,c=8,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
किम् pos=n,g=n,c=2,n=s
कुर्म कृ pos=v,p=1,n=p,l=lan
ते त्वद् pos=n,g=,c=6,n=s
प्रियम् प्रिय pos=a,g=n,c=2,n=s