Original

आमुञ्च कवचं वीर मूर्धजान्यमयस्व च ।यच्चान्यदपि ते नास्ति तदप्यादत्स्व भारत ।इममेकं च ते कामं वीर भूयो ददाम्यहम् ॥ ५२ ॥

Segmented

आमुञ्च कवचम् वीर मूर्धजान् यमयस्व च यत् च अन्यत् अपि ते न अस्ति तद् अपि आदत्स्व भारत इमम् एकम् च ते कामम् वीर भूयो ददामि अहम्

Analysis

Word Lemma Parse
आमुञ्च आमुच् pos=v,p=2,n=s,l=lot
कवचम् कवच pos=n,g=n,c=2,n=s
वीर वीर pos=n,g=m,c=8,n=s
मूर्धजान् मूर्धज pos=n,g=m,c=2,n=p
यमयस्व यमय् pos=v,p=2,n=s,l=lot
pos=i
यत् यद् pos=n,g=n,c=1,n=s
pos=i
अन्यत् अन्य pos=n,g=n,c=1,n=s
अपि अपि pos=i
ते त्वद् pos=n,g=,c=6,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
तद् तद् pos=n,g=n,c=2,n=s
अपि अपि pos=i
आदत्स्व आदा pos=v,p=2,n=s,l=lot
भारत भारत pos=n,g=m,c=8,n=s
इमम् इदम् pos=n,g=m,c=2,n=s
एकम् एक pos=n,g=m,c=2,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s
कामम् काम pos=n,g=m,c=2,n=s
वीर वीर pos=n,g=m,c=8,n=s
भूयो भूयस् pos=i
ददामि दा pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s