Original

युधिष्ठिर उवाच ।नाभूदियं तव प्रज्ञा कथमेवं सुयोधन ।यदाभिमन्युं बहवो जघ्नुर्युधि महारथाः ॥ ५१ ॥

Segmented

युधिष्ठिर उवाच न अभूत् इयम् तव प्रज्ञा कथम् एवम् सुयोधन यदा अभिमन्युम् बहवो जघ्नुः युधि महा-रथाः

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
अभूत् भू pos=v,p=3,n=s,l=lun
इयम् इदम् pos=n,g=f,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
प्रज्ञा प्रज्ञा pos=n,g=f,c=1,n=s
कथम् कथम् pos=i
एवम् एवम् pos=i
सुयोधन सुयोधन pos=n,g=m,c=8,n=s
यदा यदा pos=i
अभिमन्युम् अभिमन्यु pos=n,g=m,c=2,n=s
बहवो बहु pos=a,g=m,c=1,n=p
जघ्नुः हन् pos=v,p=3,n=p,l=lit
युधि युध् pos=n,g=f,c=7,n=s
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p