Original

न्यस्तवर्मा विशेषेण श्रान्तश्चाप्सु परिप्लुतः ।भृशं विक्षतगात्रश्च हतवाहनसैनिकः ॥ ५० ॥

Segmented

न्यस्त-वर्मा विशेषेण श्रान्तः च अप्सु परिप्लुतः भृशम् विक्षन्-गात्रः च हत-वाहन-सैनिकः

Analysis

Word Lemma Parse
न्यस्त न्यस् pos=va,comp=y,f=part
वर्मा वर्मन् pos=n,g=m,c=1,n=s
विशेषेण विशेषेण pos=i
श्रान्तः श्रम् pos=va,g=m,c=1,n=s,f=part
pos=i
अप्सु अप् pos=n,g=m,c=7,n=p
परिप्लुतः परिप्लु pos=va,g=m,c=1,n=s,f=part
भृशम् भृशम् pos=i
विक्षन् विक्षन् pos=va,comp=y,f=part
गात्रः गात्र pos=n,g=m,c=1,n=s
pos=i
हत हन् pos=va,comp=y,f=part
वाहन वाहन pos=n,comp=y
सैनिकः सैनिक pos=n,g=m,c=1,n=s