Original

श्रुत्वा स कटुका वाचो जययुक्ताः पुनः पुनः ।किमब्रवीत्पाण्डवेयांस्तन्ममाचक्ष्व संजय ॥ ५ ॥

Segmented

श्रुत्वा स कटुका वाचो जय-युक्ताः पुनः पुनः किम् अब्रवीत् पाण्डवेयान् तत् मे आचक्ष्व संजय

Analysis

Word Lemma Parse
श्रुत्वा श्रु pos=vi
pos=i
कटुका कटुक pos=a,g=f,c=2,n=p
वाचो वाच् pos=n,g=f,c=2,n=p
जय जय pos=n,comp=y
युक्ताः युज् pos=va,g=f,c=2,n=p,f=part
पुनः पुनर् pos=i
पुनः पुनर् pos=i
किम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
पाण्डवेयान् पाण्डवेय pos=n,g=m,c=2,n=p
तत् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
आचक्ष्व आचक्ष् pos=v,p=2,n=s,l=lan
संजय संजय pos=n,g=m,c=8,n=s