Original

दुर्योधन उवाच ।एकैकेन च मां यूयमासीदत युधिष्ठिर ।न ह्येको बहुभिर्न्याय्यो वीर योधयितुं युधि ॥ ४९ ॥

Segmented

दुर्योधन उवाच एकैकेन च माम् यूयम् आसीदत युधिष्ठिर न हि एकः बहुभिः न्याय्यो वीर योधयितुम् युधि

Analysis

Word Lemma Parse
दुर्योधन दुर्योधन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एकैकेन एकैक pos=n,g=m,c=3,n=s
pos=i
माम् मद् pos=n,g=,c=2,n=s
यूयम् त्वद् pos=n,g=,c=1,n=p
आसीदत आसद् pos=v,p=2,n=p,l=lan
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s
pos=i
हि हि pos=i
एकः एक pos=n,g=m,c=1,n=s
बहुभिः बहु pos=a,g=m,c=3,n=p
न्याय्यो न्याय्य pos=a,g=m,c=1,n=s
वीर वीर pos=n,g=m,c=8,n=s
योधयितुम् योधय् pos=vi
युधि युध् pos=n,g=f,c=7,n=s