Original

स मेघनिनदो हर्षान्नदन्निव च गोवृषः ।आजुहाव ततः पार्थान्गदया युधि वीर्यवान् ॥ ४८ ॥

Segmented

स मेघ-निनदः हर्षात् नदन् इव च गो वृषः आजुहाव ततः पार्थान् गदया युधि वीर्यवान्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
मेघ मेघ pos=n,comp=y
निनदः निनद pos=n,g=m,c=1,n=s
हर्षात् हर्ष pos=n,g=m,c=5,n=s
नदन् नद् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
pos=i
गो गो pos=i
वृषः वृष pos=n,g=m,c=1,n=s
आजुहाव आहु pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
पार्थान् पार्थ pos=n,g=m,c=2,n=p
गदया गदा pos=n,g=f,c=3,n=s
युधि युध् pos=n,g=f,c=7,n=s
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s