Original

तमुद्यतगदं वीरं मेनिरे तत्र पाण्डवाः ।वैवस्वतमिव क्रुद्धं किंकरोद्यतपाणिनम् ॥ ४७ ॥

Segmented

तम् उद्यत-गदम् वीरम् मेनिरे तत्र पाण्डवाः वैवस्वतम् इव क्रुद्धम् किंकर-उद्यत-पाणिम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
उद्यत उद्यम् pos=va,comp=y,f=part
गदम् गदा pos=n,g=m,c=2,n=s
वीरम् वीर pos=n,g=m,c=2,n=s
मेनिरे मन् pos=v,p=3,n=p,l=lit
तत्र तत्र pos=i
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
वैवस्वतम् वैवस्वत pos=n,g=m,c=2,n=s
इव इव pos=i
क्रुद्धम् क्रुध् pos=va,g=m,c=2,n=s,f=part
किंकर किंकर pos=n,comp=y
उद्यत उद्यम् pos=va,comp=y,f=part
पाणिम् पाणि pos=n,g=m,c=2,n=s