Original

तस्य शोणितदिग्धस्य सलिलेन समुक्षितम् ।शरीरं स्म तदा भाति स्रवन्निव महीधरः ॥ ४६ ॥

Segmented

तस्य शोणित-दिग्धस्य सलिलेन समुक्षितम् शरीरम् स्म तदा भाति स्रवन्न् इव महीधरः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
शोणित शोणित pos=n,comp=y
दिग्धस्य दिह् pos=va,g=m,c=6,n=s,f=part
सलिलेन सलिल pos=n,g=n,c=3,n=s
समुक्षितम् समुक्ष् pos=va,g=n,c=1,n=s,f=part
शरीरम् शरीर pos=n,g=n,c=1,n=s
स्म स्म pos=i
तदा तदा pos=i
भाति भा pos=v,p=3,n=s,l=lat
स्रवन्न् स्रु pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
महीधरः महीधर pos=n,g=m,c=1,n=s