Original

उत्थितस्तु जलात्तस्मात्पुत्रो दुर्योधनस्तव ।अतिष्ठत गदापाणी रुधिरेण समुक्षितः ॥ ४५ ॥

Segmented

उत्थितः तु जलात् तस्मात् पुत्रो दुर्योधनः ते अतिष्ठत गदा-पाणी रुधिरेण समुक्षितः

Analysis

Word Lemma Parse
उत्थितः उत्था pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
जलात् जल pos=n,g=n,c=5,n=s
तस्मात् तद् pos=n,g=n,c=5,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
दुर्योधनः दुर्योधन pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
अतिष्ठत स्था pos=v,p=3,n=s,l=lan
गदा गदा pos=n,comp=y
पाणी पाणिन् pos=a,g=m,c=1,n=s
रुधिरेण रुधिर pos=n,g=n,c=3,n=s
समुक्षितः समुक्ष् pos=va,g=m,c=1,n=s,f=part