Original

त्रिशिखां भ्रुकुटीं कृत्वा संदष्टदशनच्छदः ।प्रत्युवाच ततस्तान्वै पाण्डवान्सहकेशवान् ॥ ४३ ॥

Segmented

त्रि-शिखाम् भ्रुकुटीम् कृत्वा संदष्ट-दशनच्छदः प्रत्युवाच ततस् तान् वै पाण्डवान् सह केशवान्

Analysis

Word Lemma Parse
त्रि त्रि pos=n,comp=y
शिखाम् शिखा pos=n,g=f,c=2,n=s
भ्रुकुटीम् भ्रुकुटि pos=n,g=f,c=2,n=s
कृत्वा कृ pos=vi
संदष्ट संदंश् pos=va,comp=y,f=part
दशनच्छदः दशनच्छद pos=n,g=m,c=1,n=s
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
ततस् ततस् pos=i
तान् तद् pos=n,g=m,c=2,n=p
वै वै pos=i
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
सह सह pos=i
केशवान् केशव pos=n,g=m,c=2,n=p