Original

अवहासं तु तं मत्वा पुत्रो दुर्योधनस्तव ।उद्वृत्य नयने क्रुद्धो दिधक्षुरिव पाण्डवान् ॥ ४२ ॥

Segmented

अवहासम् तु तम् मत्वा पुत्रो दुर्योधनः ते उद्वृत्य नयने क्रुद्धो दिधक्षुः इव पाण्डवान्

Analysis

Word Lemma Parse
अवहासम् अवहास pos=n,g=m,c=2,n=s
तु तु pos=i
तम् तद् pos=n,g=m,c=2,n=s
मत्वा मन् pos=vi
पुत्रो पुत्र pos=n,g=m,c=1,n=s
दुर्योधनः दुर्योधन pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
उद्वृत्य उद्वृत् pos=vi
नयने नयन pos=n,g=n,c=2,n=d
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
दिधक्षुः दिधक्षु pos=a,g=m,c=1,n=s
इव इव pos=i
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p