Original

तमुत्तीर्णं तु संप्रेक्ष्य समहृष्यन्त सर्वशः ।पाञ्चालाः पाण्डवेयाश्च तेऽन्योन्यस्य तलान्ददुः ॥ ४१ ॥

Segmented

तम् उत्तीर्णम् तु सम्प्रेक्ष्य समहृष्यन्त सर्वशः पाञ्चालाः पाण्डवेयाः च ते ऽन्योन्यस्य तलान् ददुः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
उत्तीर्णम् उत्तृ pos=va,g=m,c=2,n=s,f=part
तु तु pos=i
सम्प्रेक्ष्य सम्प्रेक्ष् pos=vi
समहृष्यन्त संहृष् pos=v,p=3,n=p,l=lan
सर्वशः सर्वशस् pos=i
पाञ्चालाः पाञ्चाल pos=n,g=m,c=1,n=p
पाण्डवेयाः पाण्डवेय pos=n,g=m,c=1,n=p
pos=i
ते तद् pos=n,g=m,c=1,n=p
ऽन्योन्यस्य अन्योन्य pos=n,g=m,c=6,n=s
तलान् तल pos=n,g=m,c=2,n=p
ददुः दा pos=v,p=3,n=p,l=lit