Original

वज्रहस्तं यथा शक्रं शूलहस्तं यथा हरम् ।ददृशुः सर्वपाञ्चालाः पुत्रं तव जनाधिप ॥ ४० ॥

Segmented

वज्र-हस्तम् यथा शक्रम् शूल-हस्तम् यथा हरम् ददृशुः सर्व-पाञ्चालाः पुत्रम् तव जनाधिप

Analysis

Word Lemma Parse
वज्र वज्र pos=n,comp=y
हस्तम् हस्त pos=n,g=m,c=2,n=s
यथा यथा pos=i
शक्रम् शक्र pos=n,g=m,c=2,n=s
शूल शूल pos=n,comp=y
हस्तम् हस्त pos=n,g=m,c=2,n=s
यथा यथा pos=i
हरम् हर pos=n,g=m,c=2,n=s
ददृशुः दृश् pos=v,p=3,n=p,l=lit
सर्व सर्व pos=n,comp=y
पाञ्चालाः पाञ्चाल pos=n,g=m,c=1,n=p
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
तव त्वद् pos=n,g=,c=6,n=s
जनाधिप जनाधिप pos=n,g=m,c=8,n=s