Original

स तथा तर्ज्यमानस्तु पाण्डुपुत्रैर्विशेषतः ।विहीनश्च स्वकैर्भृत्यैर्निर्जने चावृतो भृशम् ॥ ४ ॥

Segmented

स तथा तर्ज् तु पाण्डु-पुत्रैः विशेषतः विहीनः च स्वकैः भृत्यैः निर्जने च आवृतः भृशम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तथा तथा pos=i
तर्ज् तर्ज् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
पाण्डु पाण्डु pos=n,comp=y
पुत्रैः पुत्र pos=n,g=m,c=3,n=p
विशेषतः विशेषतः pos=i
विहीनः विहा pos=va,g=m,c=1,n=s,f=part
pos=i
स्वकैः स्वक pos=a,g=m,c=3,n=p
भृत्यैः भृत्य pos=n,g=m,c=3,n=p
निर्जने निर्जन pos=n,g=n,c=7,n=s
pos=i
आवृतः आवृ pos=va,g=m,c=1,n=s,f=part
भृशम् भृशम् pos=i