Original

गदाहस्तं तु तं दृष्ट्वा सशृङ्गमिव पर्वतम् ।प्रजानामिव संक्रुद्धं शूलपाणिमवस्थितम् ।सगदो भारतो भाति प्रतपन्भास्करो यथा ॥ ३८ ॥

Segmented

गदा-हस्तम् तु तम् दृष्ट्वा स शृङ्गम् इव पर्वतम् प्रजानाम् इव संक्रुद्धम् शूल-पाणिम् अवस्थितम् स गदः भारतो भाति प्रतपन् भास्करो यथा

Analysis

Word Lemma Parse
गदा गदा pos=n,comp=y
हस्तम् हस्त pos=n,g=m,c=2,n=s
तु तु pos=i
तम् तद् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
pos=i
शृङ्गम् शृङ्ग pos=n,g=m,c=2,n=s
इव इव pos=i
पर्वतम् पर्वत pos=n,g=m,c=2,n=s
प्रजानाम् प्रजा pos=n,g=f,c=6,n=p
इव इव pos=i
संक्रुद्धम् संक्रुध् pos=va,g=m,c=2,n=s,f=part
शूल शूल pos=n,comp=y
पाणिम् पाणि pos=n,g=m,c=2,n=s
अवस्थितम् अवस्था pos=va,g=m,c=2,n=s,f=part
pos=i
गदः गदा pos=n,g=m,c=1,n=s
भारतो भारत pos=n,g=m,c=1,n=s
भाति भा pos=v,p=3,n=s,l=lat
प्रतपन् प्रतप् pos=va,g=m,c=1,n=s,f=part
भास्करो भास्कर pos=n,g=m,c=1,n=s
यथा यथा pos=i