Original

ततः शैक्यायसीं गुर्वीं जातरूपपरिष्कृताम् ।गदां परामृशद्धीमान्धार्तराष्ट्रो महाबलः ॥ ३७ ॥

Segmented

ततः शैक्यायसीम् गुर्वीम् जातरूप-परिष्कृताम् गदाम् परामृशद् धीमान् धार्तराष्ट्रो महा-बलः

Analysis

Word Lemma Parse
ततः ततस् pos=i
शैक्यायसीम् शैक्यायस pos=a,g=f,c=2,n=s
गुर्वीम् गुरु pos=a,g=f,c=2,n=s
जातरूप जातरूप pos=n,comp=y
परिष्कृताम् परिष्कृ pos=va,g=f,c=2,n=s,f=part
गदाम् गदा pos=n,g=f,c=2,n=s
परामृशद् परामृश् pos=v,p=3,n=s,l=lan
धीमान् धीमत् pos=a,g=m,c=1,n=s
धार्तराष्ट्रो धार्तराष्ट्र pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s