Original

स भित्त्वा स्तम्भितं तोयं स्कन्धे कृत्वायसीं गदाम् ।उदतिष्ठत पुत्रस्ते प्रतपन्रश्मिमानिव ॥ ३६ ॥

Segmented

स भित्त्वा स्तम्भितम् तोयम् स्कन्धे कृत्वा आयसीम् गदाम् उदतिष्ठत पुत्रः ते प्रतपन् रश्मिमान् इव

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
भित्त्वा भिद् pos=vi
स्तम्भितम् स्तम्भय् pos=va,g=n,c=2,n=s,f=part
तोयम् तोय pos=n,g=n,c=2,n=s
स्कन्धे स्कन्ध pos=n,g=m,c=7,n=s
कृत्वा कृ pos=vi
आयसीम् आयस pos=a,g=f,c=2,n=s
गदाम् गदा pos=n,g=f,c=2,n=s
उदतिष्ठत उत्था pos=v,p=3,n=s,l=lan
पुत्रः पुत्र pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
प्रतपन् प्रतप् pos=va,g=m,c=1,n=s,f=part
रश्मिमान् रश्मिमन्त् pos=n,g=m,c=1,n=s
इव इव pos=i