Original

संक्षोभ्य सलिलं वेगाद्गदामादाय वीर्यवान् ।अद्रिसारमयीं गुर्वीं काञ्चनाङ्गदभूषणाम् ।अन्तर्जलात्समुत्तस्थौ नागेन्द्र इव निःश्वसन् ॥ ३५ ॥

Segmented

संक्षोभ्य सलिलम् वेगाद् गदाम् आदाय वीर्यवान् अद्रिसार-मयीम् गुर्वीम् काञ्चन-अङ्गद-भूषणाम् अन्तः जलात् समुत्तस्थौ नाग-इन्द्रः इव निःश्वसन्

Analysis

Word Lemma Parse
संक्षोभ्य संक्षोभय् pos=vi
सलिलम् सलिल pos=n,g=n,c=2,n=s
वेगाद् वेग pos=n,g=m,c=5,n=s
गदाम् गदा pos=n,g=f,c=2,n=s
आदाय आदा pos=vi
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
अद्रिसार अद्रिसार pos=n,comp=y
मयीम् मय pos=a,g=f,c=2,n=s
गुर्वीम् गुरु pos=a,g=f,c=2,n=s
काञ्चन काञ्चन pos=n,comp=y
अङ्गद अङ्गद pos=n,comp=y
भूषणाम् भूषण pos=n,g=f,c=2,n=s
अन्तः अन्तर् pos=i
जलात् जल pos=n,g=n,c=5,n=s
समुत्तस्थौ समुत्था pos=v,p=3,n=s,l=lit
नाग नाग pos=n,comp=y
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
इव इव pos=i
निःश्वसन् निःश्वस् pos=va,g=m,c=1,n=s,f=part