Original

तथासौ वाक्प्रतोदेन तुद्यमानः पुनः पुनः ।वाचं न ममृषे धीमानुत्तमाश्वः कशामिव ॥ ३४ ॥

Segmented

तथा असौ वाच्-प्रतोदेन तुद्यमानः पुनः पुनः वाचम् न ममृषे धीमान् उत्तम-अश्वः कशाम् इव

Analysis

Word Lemma Parse
तथा तथा pos=i
असौ अदस् pos=n,g=m,c=1,n=s
वाच् वाच् pos=n,comp=y
प्रतोदेन प्रतोद pos=n,g=m,c=3,n=s
तुद्यमानः तुद् pos=va,g=m,c=1,n=s,f=part
पुनः पुनर् pos=i
पुनः पुनर् pos=i
वाचम् वाच् pos=n,g=f,c=2,n=s
pos=i
ममृषे मृष् pos=v,p=3,n=s,l=lit
धीमान् धीमत् pos=a,g=m,c=1,n=s
उत्तम उत्तम pos=a,comp=y
अश्वः अश्व pos=n,g=m,c=1,n=s
कशाम् कशा pos=n,g=f,c=2,n=s
इव इव pos=i