Original

संजय उवाच ।एतत्स नरशार्दूलो नामृष्यत तवात्मजः ।सलिलान्तर्गतः श्वभ्रे महानाग इव श्वसन् ॥ ३३ ॥

Segmented

संजय उवाच एतत् स नर-शार्दूलः न अमृष्यत ते आत्मजः सलिल-अन्तर्गतः श्वभ्रे महा-नागः इव श्वसन्

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एतत् एतद् pos=n,g=n,c=2,n=s
तद् pos=n,g=m,c=1,n=s
नर नर pos=n,comp=y
शार्दूलः शार्दूल pos=n,g=m,c=1,n=s
pos=i
अमृष्यत मृष् pos=v,p=3,n=s,l=lan
ते त्वद् pos=n,g=,c=6,n=s
आत्मजः आत्मज pos=n,g=m,c=1,n=s
सलिल सलिल pos=n,comp=y
अन्तर्गतः अन्तर्गम् pos=va,g=m,c=1,n=s,f=part
श्वभ्रे श्वभ्र pos=n,g=m,c=7,n=s
महा महत् pos=a,comp=y
नागः नाग pos=n,g=m,c=1,n=s
इव इव pos=i
श्वसन् श्वस् pos=va,g=m,c=1,n=s,f=part