Original

गदया त्वां महाबाहो विजेष्यामि सहानुजम् ।पाञ्चालान्सृञ्जयांश्चैव ये चान्ये तव सैनिकाः ॥ ३० ॥

Segmented

गदया त्वाम् महा-बाहो विजेष्यामि सह अनुजम् पाञ्चालान् सृञ्जयान् च एव ये च अन्ये तव सैनिकाः

Analysis

Word Lemma Parse
गदया गदा pos=n,g=f,c=3,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
विजेष्यामि विजि pos=v,p=1,n=s,l=lrt
सह सह pos=i
अनुजम् अनुज pos=n,g=m,c=2,n=s
पाञ्चालान् पाञ्चाल pos=n,g=m,c=2,n=p
सृञ्जयान् सृञ्जय pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
ये यद् pos=n,g=m,c=1,n=p
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
तव त्वद् pos=n,g=,c=6,n=s
सैनिकाः सैनिक pos=n,g=m,c=1,n=p