Original

इयं च पृथिवी सर्वा सम्लेच्छाटविका भृशम् ।प्रसादाद्ध्रियते यस्य प्रत्यक्षं तव संजय ॥ ३ ॥

Segmented

इयम् च पृथिवी सर्वा स म्लेच्छ-आटविका भृशम् प्रसादात् ह्रियते यस्य प्रत्यक्षम् तव संजय

Analysis

Word Lemma Parse
इयम् इदम् pos=n,g=f,c=1,n=s
pos=i
पृथिवी पृथिवी pos=n,g=f,c=1,n=s
सर्वा सर्व pos=n,g=f,c=1,n=s
pos=i
म्लेच्छ म्लेच्छ pos=n,comp=y
आटविका आटविक pos=n,g=f,c=1,n=s
भृशम् भृशम् pos=i
प्रसादात् प्रसाद pos=n,g=m,c=5,n=s
ह्रियते हृ pos=v,p=3,n=s,l=lat
यस्य यद् pos=n,g=m,c=6,n=s
प्रत्यक्षम् प्रत्यक्ष pos=a,g=n,c=2,n=s
तव त्वद् pos=n,g=,c=6,n=s
संजय संजय pos=n,g=m,c=8,n=s