Original

भ्रातॄणां भवतामेकः शक्यं मां योऽभिमन्यते ।पदातिर्गदया संख्ये स युध्यतु मया सह ॥ २७ ॥

Segmented

भ्रातॄणाम् भवताम् एकः शक्यम् माम् यो ऽभिमन्यते पदातिः गदया संख्ये स युध्यतु मया सह

Analysis

Word Lemma Parse
भ्रातॄणाम् भ्रातृ pos=n,g=m,c=6,n=p
भवताम् भवत् pos=a,g=m,c=6,n=p
एकः एक pos=n,g=m,c=1,n=s
शक्यम् शक्य pos=a,g=m,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
यो यद् pos=n,g=m,c=1,n=s
ऽभिमन्यते अभिमन् pos=v,p=3,n=s,l=lat
पदातिः पदाति pos=n,g=m,c=1,n=s
गदया गदा pos=n,g=f,c=3,n=s
संख्ये संख्य pos=n,g=n,c=7,n=s
तद् pos=n,g=m,c=1,n=s
युध्यतु युध् pos=v,p=3,n=s,l=lot
मया मद् pos=n,g=,c=3,n=s
सह सह pos=i